Declension table of ?svayaṃvaraprabhā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvaraprabhā svayaṃvaraprabhe svayaṃvaraprabhāḥ
Vocativesvayaṃvaraprabhe svayaṃvaraprabhe svayaṃvaraprabhāḥ
Accusativesvayaṃvaraprabhām svayaṃvaraprabhe svayaṃvaraprabhāḥ
Instrumentalsvayaṃvaraprabhayā svayaṃvaraprabhābhyām svayaṃvaraprabhābhiḥ
Dativesvayaṃvaraprabhāyai svayaṃvaraprabhābhyām svayaṃvaraprabhābhyaḥ
Ablativesvayaṃvaraprabhāyāḥ svayaṃvaraprabhābhyām svayaṃvaraprabhābhyaḥ
Genitivesvayaṃvaraprabhāyāḥ svayaṃvaraprabhayoḥ svayaṃvaraprabhāṇām
Locativesvayaṃvaraprabhāyām svayaṃvaraprabhayoḥ svayaṃvaraprabhāsu

Adverb -svayaṃvaraprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria