Declension table of ?svayaṃvarapati

Deva

MasculineSingularDualPlural
Nominativesvayaṃvarapatiḥ svayaṃvarapatī svayaṃvarapatayaḥ
Vocativesvayaṃvarapate svayaṃvarapatī svayaṃvarapatayaḥ
Accusativesvayaṃvarapatim svayaṃvarapatī svayaṃvarapatīn
Instrumentalsvayaṃvarapatinā svayaṃvarapatibhyām svayaṃvarapatibhiḥ
Dativesvayaṃvarapataye svayaṃvarapatibhyām svayaṃvarapatibhyaḥ
Ablativesvayaṃvarapateḥ svayaṃvarapatibhyām svayaṃvarapatibhyaḥ
Genitivesvayaṃvarapateḥ svayaṃvarapatyoḥ svayaṃvarapatīnām
Locativesvayaṃvarapatau svayaṃvarapatyoḥ svayaṃvarapatiṣu

Compound svayaṃvarapati -

Adverb -svayaṃvarapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria