Declension table of ?svayaṃvarāgatā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvarāgatā svayaṃvarāgate svayaṃvarāgatāḥ
Vocativesvayaṃvarāgate svayaṃvarāgate svayaṃvarāgatāḥ
Accusativesvayaṃvarāgatām svayaṃvarāgate svayaṃvarāgatāḥ
Instrumentalsvayaṃvarāgatayā svayaṃvarāgatābhyām svayaṃvarāgatābhiḥ
Dativesvayaṃvarāgatāyai svayaṃvarāgatābhyām svayaṃvarāgatābhyaḥ
Ablativesvayaṃvarāgatāyāḥ svayaṃvarāgatābhyām svayaṃvarāgatābhyaḥ
Genitivesvayaṃvarāgatāyāḥ svayaṃvarāgatayoḥ svayaṃvarāgatānām
Locativesvayaṃvarāgatāyām svayaṃvarāgatayoḥ svayaṃvarāgatāsu

Adverb -svayaṃvarāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria