Declension table of ?svayaṃvarāgata

Deva

NeuterSingularDualPlural
Nominativesvayaṃvarāgatam svayaṃvarāgate svayaṃvarāgatāni
Vocativesvayaṃvarāgata svayaṃvarāgate svayaṃvarāgatāni
Accusativesvayaṃvarāgatam svayaṃvarāgate svayaṃvarāgatāni
Instrumentalsvayaṃvarāgatena svayaṃvarāgatābhyām svayaṃvarāgataiḥ
Dativesvayaṃvarāgatāya svayaṃvarāgatābhyām svayaṃvarāgatebhyaḥ
Ablativesvayaṃvarāgatāt svayaṃvarāgatābhyām svayaṃvarāgatebhyaḥ
Genitivesvayaṃvarāgatasya svayaṃvarāgatayoḥ svayaṃvarāgatānām
Locativesvayaṃvarāgate svayaṃvarāgatayoḥ svayaṃvarāgateṣu

Compound svayaṃvarāgata -

Adverb -svayaṃvarāgatam -svayaṃvarāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria