Declension table of ?svayaṃvarāgata

Deva

MasculineSingularDualPlural
Nominativesvayaṃvarāgataḥ svayaṃvarāgatau svayaṃvarāgatāḥ
Vocativesvayaṃvarāgata svayaṃvarāgatau svayaṃvarāgatāḥ
Accusativesvayaṃvarāgatam svayaṃvarāgatau svayaṃvarāgatān
Instrumentalsvayaṃvarāgatena svayaṃvarāgatābhyām svayaṃvarāgataiḥ svayaṃvarāgatebhiḥ
Dativesvayaṃvarāgatāya svayaṃvarāgatābhyām svayaṃvarāgatebhyaḥ
Ablativesvayaṃvarāgatāt svayaṃvarāgatābhyām svayaṃvarāgatebhyaḥ
Genitivesvayaṃvarāgatasya svayaṃvarāgatayoḥ svayaṃvarāgatānām
Locativesvayaṃvarāgate svayaṃvarāgatayoḥ svayaṃvarāgateṣu

Compound svayaṃvarāgata -

Adverb -svayaṃvarāgatam -svayaṃvarāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria