Declension table of svayaṃvara

Deva

NeuterSingularDualPlural
Nominativesvayaṃvaram svayaṃvare svayaṃvarāṇi
Vocativesvayaṃvara svayaṃvare svayaṃvarāṇi
Accusativesvayaṃvaram svayaṃvare svayaṃvarāṇi
Instrumentalsvayaṃvareṇa svayaṃvarābhyām svayaṃvaraiḥ
Dativesvayaṃvarāya svayaṃvarābhyām svayaṃvarebhyaḥ
Ablativesvayaṃvarāt svayaṃvarābhyām svayaṃvarebhyaḥ
Genitivesvayaṃvarasya svayaṃvarayoḥ svayaṃvarāṇām
Locativesvayaṃvare svayaṃvarayoḥ svayaṃvareṣu

Compound svayaṃvara -

Adverb -svayaṃvaram -svayaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria