Declension table of ?svayaṃvahā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvahā svayaṃvahe svayaṃvahāḥ
Vocativesvayaṃvahe svayaṃvahe svayaṃvahāḥ
Accusativesvayaṃvahām svayaṃvahe svayaṃvahāḥ
Instrumentalsvayaṃvahayā svayaṃvahābhyām svayaṃvahābhiḥ
Dativesvayaṃvahāyai svayaṃvahābhyām svayaṃvahābhyaḥ
Ablativesvayaṃvahāyāḥ svayaṃvahābhyām svayaṃvahābhyaḥ
Genitivesvayaṃvahāyāḥ svayaṃvahayoḥ svayaṃvahānām
Locativesvayaṃvahāyām svayaṃvahayoḥ svayaṃvahāsu

Adverb -svayaṃvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria