Declension table of ?svayaṃvṛta

Deva

NeuterSingularDualPlural
Nominativesvayaṃvṛtam svayaṃvṛte svayaṃvṛtāni
Vocativesvayaṃvṛta svayaṃvṛte svayaṃvṛtāni
Accusativesvayaṃvṛtam svayaṃvṛte svayaṃvṛtāni
Instrumentalsvayaṃvṛtena svayaṃvṛtābhyām svayaṃvṛtaiḥ
Dativesvayaṃvṛtāya svayaṃvṛtābhyām svayaṃvṛtebhyaḥ
Ablativesvayaṃvṛtāt svayaṃvṛtābhyām svayaṃvṛtebhyaḥ
Genitivesvayaṃvṛtasya svayaṃvṛtayoḥ svayaṃvṛtānām
Locativesvayaṃvṛte svayaṃvṛtayoḥ svayaṃvṛteṣu

Compound svayaṃvṛta -

Adverb -svayaṃvṛtam -svayaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria