Declension table of ?svayaṃsiddha

Deva

NeuterSingularDualPlural
Nominativesvayaṃsiddham svayaṃsiddhe svayaṃsiddhāni
Vocativesvayaṃsiddha svayaṃsiddhe svayaṃsiddhāni
Accusativesvayaṃsiddham svayaṃsiddhe svayaṃsiddhāni
Instrumentalsvayaṃsiddhena svayaṃsiddhābhyām svayaṃsiddhaiḥ
Dativesvayaṃsiddhāya svayaṃsiddhābhyām svayaṃsiddhebhyaḥ
Ablativesvayaṃsiddhāt svayaṃsiddhābhyām svayaṃsiddhebhyaḥ
Genitivesvayaṃsiddhasya svayaṃsiddhayoḥ svayaṃsiddhānām
Locativesvayaṃsiddhe svayaṃsiddhayoḥ svayaṃsiddheṣu

Compound svayaṃsiddha -

Adverb -svayaṃsiddham -svayaṃsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria