Declension table of ?svayaṃsiddha

Deva

MasculineSingularDualPlural
Nominativesvayaṃsiddhaḥ svayaṃsiddhau svayaṃsiddhāḥ
Vocativesvayaṃsiddha svayaṃsiddhau svayaṃsiddhāḥ
Accusativesvayaṃsiddham svayaṃsiddhau svayaṃsiddhān
Instrumentalsvayaṃsiddhena svayaṃsiddhābhyām svayaṃsiddhaiḥ svayaṃsiddhebhiḥ
Dativesvayaṃsiddhāya svayaṃsiddhābhyām svayaṃsiddhebhyaḥ
Ablativesvayaṃsiddhāt svayaṃsiddhābhyām svayaṃsiddhebhyaḥ
Genitivesvayaṃsiddhasya svayaṃsiddhayoḥ svayaṃsiddhānām
Locativesvayaṃsiddhe svayaṃsiddhayoḥ svayaṃsiddheṣu

Compound svayaṃsiddha -

Adverb -svayaṃsiddham -svayaṃsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria