Declension table of ?svayaṃsambhṛtā

Deva

FeminineSingularDualPlural
Nominativesvayaṃsambhṛtā svayaṃsambhṛte svayaṃsambhṛtāḥ
Vocativesvayaṃsambhṛte svayaṃsambhṛte svayaṃsambhṛtāḥ
Accusativesvayaṃsambhṛtām svayaṃsambhṛte svayaṃsambhṛtāḥ
Instrumentalsvayaṃsambhṛtayā svayaṃsambhṛtābhyām svayaṃsambhṛtābhiḥ
Dativesvayaṃsambhṛtāyai svayaṃsambhṛtābhyām svayaṃsambhṛtābhyaḥ
Ablativesvayaṃsambhṛtāyāḥ svayaṃsambhṛtābhyām svayaṃsambhṛtābhyaḥ
Genitivesvayaṃsambhṛtāyāḥ svayaṃsambhṛtayoḥ svayaṃsambhṛtānām
Locativesvayaṃsambhṛtāyām svayaṃsambhṛtayoḥ svayaṃsambhṛtāsu

Adverb -svayaṃsambhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria