Declension table of ?svayaṃsambhṛta

Deva

NeuterSingularDualPlural
Nominativesvayaṃsambhṛtam svayaṃsambhṛte svayaṃsambhṛtāni
Vocativesvayaṃsambhṛta svayaṃsambhṛte svayaṃsambhṛtāni
Accusativesvayaṃsambhṛtam svayaṃsambhṛte svayaṃsambhṛtāni
Instrumentalsvayaṃsambhṛtena svayaṃsambhṛtābhyām svayaṃsambhṛtaiḥ
Dativesvayaṃsambhṛtāya svayaṃsambhṛtābhyām svayaṃsambhṛtebhyaḥ
Ablativesvayaṃsambhṛtāt svayaṃsambhṛtābhyām svayaṃsambhṛtebhyaḥ
Genitivesvayaṃsambhṛtasya svayaṃsambhṛtayoḥ svayaṃsambhṛtānām
Locativesvayaṃsambhṛte svayaṃsambhṛtayoḥ svayaṃsambhṛteṣu

Compound svayaṃsambhṛta -

Adverb -svayaṃsambhṛtam -svayaṃsambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria