Declension table of ?svayaṃsaṃviddhā

Deva

FeminineSingularDualPlural
Nominativesvayaṃsaṃviddhā svayaṃsaṃviddhe svayaṃsaṃviddhāḥ
Vocativesvayaṃsaṃviddhe svayaṃsaṃviddhe svayaṃsaṃviddhāḥ
Accusativesvayaṃsaṃviddhām svayaṃsaṃviddhe svayaṃsaṃviddhāḥ
Instrumentalsvayaṃsaṃviddhayā svayaṃsaṃviddhābhyām svayaṃsaṃviddhābhiḥ
Dativesvayaṃsaṃviddhāyai svayaṃsaṃviddhābhyām svayaṃsaṃviddhābhyaḥ
Ablativesvayaṃsaṃviddhāyāḥ svayaṃsaṃviddhābhyām svayaṃsaṃviddhābhyaḥ
Genitivesvayaṃsaṃviddhāyāḥ svayaṃsaṃviddhayoḥ svayaṃsaṃviddhānām
Locativesvayaṃsaṃviddhāyām svayaṃsaṃviddhayoḥ svayaṃsaṃviddhāsu

Adverb -svayaṃsaṃviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria