Declension table of ?svayannirdiṣṭā

Deva

FeminineSingularDualPlural
Nominativesvayannirdiṣṭā svayannirdiṣṭe svayannirdiṣṭāḥ
Vocativesvayannirdiṣṭe svayannirdiṣṭe svayannirdiṣṭāḥ
Accusativesvayannirdiṣṭām svayannirdiṣṭe svayannirdiṣṭāḥ
Instrumentalsvayannirdiṣṭayā svayannirdiṣṭābhyām svayannirdiṣṭābhiḥ
Dativesvayannirdiṣṭāyai svayannirdiṣṭābhyām svayannirdiṣṭābhyaḥ
Ablativesvayannirdiṣṭāyāḥ svayannirdiṣṭābhyām svayannirdiṣṭābhyaḥ
Genitivesvayannirdiṣṭāyāḥ svayannirdiṣṭayoḥ svayannirdiṣṭānām
Locativesvayannirdiṣṭāyām svayannirdiṣṭayoḥ svayannirdiṣṭāsu

Adverb -svayannirdiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria