Declension table of ?svayannirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativesvayannirdiṣṭam svayannirdiṣṭe svayannirdiṣṭāni
Vocativesvayannirdiṣṭa svayannirdiṣṭe svayannirdiṣṭāni
Accusativesvayannirdiṣṭam svayannirdiṣṭe svayannirdiṣṭāni
Instrumentalsvayannirdiṣṭena svayannirdiṣṭābhyām svayannirdiṣṭaiḥ
Dativesvayannirdiṣṭāya svayannirdiṣṭābhyām svayannirdiṣṭebhyaḥ
Ablativesvayannirdiṣṭāt svayannirdiṣṭābhyām svayannirdiṣṭebhyaḥ
Genitivesvayannirdiṣṭasya svayannirdiṣṭayoḥ svayannirdiṣṭānām
Locativesvayannirdiṣṭe svayannirdiṣṭayoḥ svayannirdiṣṭeṣu

Compound svayannirdiṣṭa -

Adverb -svayannirdiṣṭam -svayannirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria