Declension table of ?svayannirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativesvayannirdiṣṭaḥ svayannirdiṣṭau svayannirdiṣṭāḥ
Vocativesvayannirdiṣṭa svayannirdiṣṭau svayannirdiṣṭāḥ
Accusativesvayannirdiṣṭam svayannirdiṣṭau svayannirdiṣṭān
Instrumentalsvayannirdiṣṭena svayannirdiṣṭābhyām svayannirdiṣṭaiḥ svayannirdiṣṭebhiḥ
Dativesvayannirdiṣṭāya svayannirdiṣṭābhyām svayannirdiṣṭebhyaḥ
Ablativesvayannirdiṣṭāt svayannirdiṣṭābhyām svayannirdiṣṭebhyaḥ
Genitivesvayannirdiṣṭasya svayannirdiṣṭayoḥ svayannirdiṣṭānām
Locativesvayannirdiṣṭe svayannirdiṣṭayoḥ svayannirdiṣṭeṣu

Compound svayannirdiṣṭa -

Adverb -svayannirdiṣṭam -svayannirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria