Declension table of ?svayaṅkrāntā

Deva

FeminineSingularDualPlural
Nominativesvayaṅkrāntā svayaṅkrānte svayaṅkrāntāḥ
Vocativesvayaṅkrānte svayaṅkrānte svayaṅkrāntāḥ
Accusativesvayaṅkrāntām svayaṅkrānte svayaṅkrāntāḥ
Instrumentalsvayaṅkrāntayā svayaṅkrāntābhyām svayaṅkrāntābhiḥ
Dativesvayaṅkrāntāyai svayaṅkrāntābhyām svayaṅkrāntābhyaḥ
Ablativesvayaṅkrāntāyāḥ svayaṅkrāntābhyām svayaṅkrāntābhyaḥ
Genitivesvayaṅkrāntāyāḥ svayaṅkrāntayoḥ svayaṅkrāntānām
Locativesvayaṅkrāntāyām svayaṅkrāntayoḥ svayaṅkrāntāsu

Adverb -svayaṅkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria