Declension table of ?svayaṅkrānta

Deva

NeuterSingularDualPlural
Nominativesvayaṅkrāntam svayaṅkrānte svayaṅkrāntāni
Vocativesvayaṅkrānta svayaṅkrānte svayaṅkrāntāni
Accusativesvayaṅkrāntam svayaṅkrānte svayaṅkrāntāni
Instrumentalsvayaṅkrāntena svayaṅkrāntābhyām svayaṅkrāntaiḥ
Dativesvayaṅkrāntāya svayaṅkrāntābhyām svayaṅkrāntebhyaḥ
Ablativesvayaṅkrāntāt svayaṅkrāntābhyām svayaṅkrāntebhyaḥ
Genitivesvayaṅkrāntasya svayaṅkrāntayoḥ svayaṅkrāntānām
Locativesvayaṅkrānte svayaṅkrāntayoḥ svayaṅkrānteṣu

Compound svayaṅkrānta -

Adverb -svayaṅkrāntam -svayaṅkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria