Declension table of ?svayaṅkhāta

Deva

MasculineSingularDualPlural
Nominativesvayaṅkhātaḥ svayaṅkhātau svayaṅkhātāḥ
Vocativesvayaṅkhāta svayaṅkhātau svayaṅkhātāḥ
Accusativesvayaṅkhātam svayaṅkhātau svayaṅkhātān
Instrumentalsvayaṅkhātena svayaṅkhātābhyām svayaṅkhātaiḥ svayaṅkhātebhiḥ
Dativesvayaṅkhātāya svayaṅkhātābhyām svayaṅkhātebhyaḥ
Ablativesvayaṅkhātāt svayaṅkhātābhyām svayaṅkhātebhyaḥ
Genitivesvayaṅkhātasya svayaṅkhātayoḥ svayaṅkhātānām
Locativesvayaṅkhāte svayaṅkhātayoḥ svayaṅkhāteṣu

Compound svayaṅkhāta -

Adverb -svayaṅkhātam -svayaṅkhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria