Declension table of ?svayaṅkartṛkā

Deva

FeminineSingularDualPlural
Nominativesvayaṅkartṛkā svayaṅkartṛke svayaṅkartṛkāḥ
Vocativesvayaṅkartṛke svayaṅkartṛke svayaṅkartṛkāḥ
Accusativesvayaṅkartṛkām svayaṅkartṛke svayaṅkartṛkāḥ
Instrumentalsvayaṅkartṛkayā svayaṅkartṛkābhyām svayaṅkartṛkābhiḥ
Dativesvayaṅkartṛkāyai svayaṅkartṛkābhyām svayaṅkartṛkābhyaḥ
Ablativesvayaṅkartṛkāyāḥ svayaṅkartṛkābhyām svayaṅkartṛkābhyaḥ
Genitivesvayaṅkartṛkāyāḥ svayaṅkartṛkayoḥ svayaṅkartṛkāṇām
Locativesvayaṅkartṛkāyām svayaṅkartṛkayoḥ svayaṅkartṛkāsu

Adverb -svayaṅkartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria