Declension table of ?svayaṅkartṛka

Deva

NeuterSingularDualPlural
Nominativesvayaṅkartṛkam svayaṅkartṛke svayaṅkartṛkāṇi
Vocativesvayaṅkartṛka svayaṅkartṛke svayaṅkartṛkāṇi
Accusativesvayaṅkartṛkam svayaṅkartṛke svayaṅkartṛkāṇi
Instrumentalsvayaṅkartṛkeṇa svayaṅkartṛkābhyām svayaṅkartṛkaiḥ
Dativesvayaṅkartṛkāya svayaṅkartṛkābhyām svayaṅkartṛkebhyaḥ
Ablativesvayaṅkartṛkāt svayaṅkartṛkābhyām svayaṅkartṛkebhyaḥ
Genitivesvayaṅkartṛkasya svayaṅkartṛkayoḥ svayaṅkartṛkāṇām
Locativesvayaṅkartṛke svayaṅkartṛkayoḥ svayaṅkartṛkeṣu

Compound svayaṅkartṛka -

Adverb -svayaṅkartṛkam -svayaṅkartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria