Declension table of ?svayaṅkartṛka

Deva

MasculineSingularDualPlural
Nominativesvayaṅkartṛkaḥ svayaṅkartṛkau svayaṅkartṛkāḥ
Vocativesvayaṅkartṛka svayaṅkartṛkau svayaṅkartṛkāḥ
Accusativesvayaṅkartṛkam svayaṅkartṛkau svayaṅkartṛkān
Instrumentalsvayaṅkartṛkeṇa svayaṅkartṛkābhyām svayaṅkartṛkaiḥ svayaṅkartṛkebhiḥ
Dativesvayaṅkartṛkāya svayaṅkartṛkābhyām svayaṅkartṛkebhyaḥ
Ablativesvayaṅkartṛkāt svayaṅkartṛkābhyām svayaṅkartṛkebhyaḥ
Genitivesvayaṅkartṛkasya svayaṅkartṛkayoḥ svayaṅkartṛkāṇām
Locativesvayaṅkartṛke svayaṅkartṛkayoḥ svayaṅkartṛkeṣu

Compound svayaṅkartṛka -

Adverb -svayaṅkartṛkam -svayaṅkartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria