Declension table of ?svayaṅkṛtinī

Deva

FeminineSingularDualPlural
Nominativesvayaṅkṛtinī svayaṅkṛtinyau svayaṅkṛtinyaḥ
Vocativesvayaṅkṛtini svayaṅkṛtinyau svayaṅkṛtinyaḥ
Accusativesvayaṅkṛtinīm svayaṅkṛtinyau svayaṅkṛtinīḥ
Instrumentalsvayaṅkṛtinyā svayaṅkṛtinībhyām svayaṅkṛtinībhiḥ
Dativesvayaṅkṛtinyai svayaṅkṛtinībhyām svayaṅkṛtinībhyaḥ
Ablativesvayaṅkṛtinyāḥ svayaṅkṛtinībhyām svayaṅkṛtinībhyaḥ
Genitivesvayaṅkṛtinyāḥ svayaṅkṛtinyoḥ svayaṅkṛtinīnām
Locativesvayaṅkṛtinyām svayaṅkṛtinyoḥ svayaṅkṛtinīṣu

Compound svayaṅkṛtini - svayaṅkṛtinī -

Adverb -svayaṅkṛtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria