Declension table of svayaṅkṛtinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayaṅkṛtī | svayaṅkṛtinau | svayaṅkṛtinaḥ |
Vocative | svayaṅkṛtin | svayaṅkṛtinau | svayaṅkṛtinaḥ |
Accusative | svayaṅkṛtinam | svayaṅkṛtinau | svayaṅkṛtinaḥ |
Instrumental | svayaṅkṛtinā | svayaṅkṛtibhyām | svayaṅkṛtibhiḥ |
Dative | svayaṅkṛtine | svayaṅkṛtibhyām | svayaṅkṛtibhyaḥ |
Ablative | svayaṅkṛtinaḥ | svayaṅkṛtibhyām | svayaṅkṛtibhyaḥ |
Genitive | svayaṅkṛtinaḥ | svayaṅkṛtinoḥ | svayaṅkṛtinām |
Locative | svayaṅkṛtini | svayaṅkṛtinoḥ | svayaṅkṛtiṣu |