Declension table of ?svayaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesvayaṅkṛtā svayaṅkṛte svayaṅkṛtāḥ
Vocativesvayaṅkṛte svayaṅkṛte svayaṅkṛtāḥ
Accusativesvayaṅkṛtām svayaṅkṛte svayaṅkṛtāḥ
Instrumentalsvayaṅkṛtayā svayaṅkṛtābhyām svayaṅkṛtābhiḥ
Dativesvayaṅkṛtāyai svayaṅkṛtābhyām svayaṅkṛtābhyaḥ
Ablativesvayaṅkṛtāyāḥ svayaṅkṛtābhyām svayaṅkṛtābhyaḥ
Genitivesvayaṅkṛtāyāḥ svayaṅkṛtayoḥ svayaṅkṛtānām
Locativesvayaṅkṛtāyām svayaṅkṛtayoḥ svayaṅkṛtāsu

Adverb -svayaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria