Declension table of ?svayaṅkṛta

Deva

NeuterSingularDualPlural
Nominativesvayaṅkṛtam svayaṅkṛte svayaṅkṛtāni
Vocativesvayaṅkṛta svayaṅkṛte svayaṅkṛtāni
Accusativesvayaṅkṛtam svayaṅkṛte svayaṅkṛtāni
Instrumentalsvayaṅkṛtena svayaṅkṛtābhyām svayaṅkṛtaiḥ
Dativesvayaṅkṛtāya svayaṅkṛtābhyām svayaṅkṛtebhyaḥ
Ablativesvayaṅkṛtāt svayaṅkṛtābhyām svayaṅkṛtebhyaḥ
Genitivesvayaṅkṛtasya svayaṅkṛtayoḥ svayaṅkṛtānām
Locativesvayaṅkṛte svayaṅkṛtayoḥ svayaṅkṛteṣu

Compound svayaṅkṛta -

Adverb -svayaṅkṛtam -svayaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria