Declension table of ?svayaṅkṛta

Deva

MasculineSingularDualPlural
Nominativesvayaṅkṛtaḥ svayaṅkṛtau svayaṅkṛtāḥ
Vocativesvayaṅkṛta svayaṅkṛtau svayaṅkṛtāḥ
Accusativesvayaṅkṛtam svayaṅkṛtau svayaṅkṛtān
Instrumentalsvayaṅkṛtena svayaṅkṛtābhyām svayaṅkṛtaiḥ svayaṅkṛtebhiḥ
Dativesvayaṅkṛtāya svayaṅkṛtābhyām svayaṅkṛtebhyaḥ
Ablativesvayaṅkṛtāt svayaṅkṛtābhyām svayaṅkṛtebhyaḥ
Genitivesvayaṅkṛtasya svayaṅkṛtayoḥ svayaṅkṛtānām
Locativesvayaṅkṛte svayaṅkṛtayoḥ svayaṅkṛteṣu

Compound svayaṅkṛta -

Adverb -svayaṅkṛtam -svayaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria