Declension table of ?svayaṅkṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesvayaṅkṛṣṭam svayaṅkṛṣṭe svayaṅkṛṣṭāni
Vocativesvayaṅkṛṣṭa svayaṅkṛṣṭe svayaṅkṛṣṭāni
Accusativesvayaṅkṛṣṭam svayaṅkṛṣṭe svayaṅkṛṣṭāni
Instrumentalsvayaṅkṛṣṭena svayaṅkṛṣṭābhyām svayaṅkṛṣṭaiḥ
Dativesvayaṅkṛṣṭāya svayaṅkṛṣṭābhyām svayaṅkṛṣṭebhyaḥ
Ablativesvayaṅkṛṣṭāt svayaṅkṛṣṭābhyām svayaṅkṛṣṭebhyaḥ
Genitivesvayaṅkṛṣṭasya svayaṅkṛṣṭayoḥ svayaṅkṛṣṭānām
Locativesvayaṅkṛṣṭe svayaṅkṛṣṭayoḥ svayaṅkṛṣṭeṣu

Compound svayaṅkṛṣṭa -

Adverb -svayaṅkṛṣṭam -svayaṅkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria