Declension table of ?svayaṅkṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesvayaṅkṛṣṭaḥ svayaṅkṛṣṭau svayaṅkṛṣṭāḥ
Vocativesvayaṅkṛṣṭa svayaṅkṛṣṭau svayaṅkṛṣṭāḥ
Accusativesvayaṅkṛṣṭam svayaṅkṛṣṭau svayaṅkṛṣṭān
Instrumentalsvayaṅkṛṣṭena svayaṅkṛṣṭābhyām svayaṅkṛṣṭaiḥ svayaṅkṛṣṭebhiḥ
Dativesvayaṅkṛṣṭāya svayaṅkṛṣṭābhyām svayaṅkṛṣṭebhyaḥ
Ablativesvayaṅkṛṣṭāt svayaṅkṛṣṭābhyām svayaṅkṛṣṭebhyaḥ
Genitivesvayaṅkṛṣṭasya svayaṅkṛṣṭayoḥ svayaṅkṛṣṭānām
Locativesvayaṅkṛṣṭe svayaṅkṛṣṭayoḥ svayaṅkṛṣṭeṣu

Compound svayaṅkṛṣṭa -

Adverb -svayaṅkṛṣṭam -svayaṅkṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria