Declension table of svayañjyotis

Deva

MasculineSingularDualPlural
Nominativesvayañjyotiḥ svayañjyotiṣau svayañjyotiṣaḥ
Vocativesvayañjyotiḥ svayañjyotiṣau svayañjyotiṣaḥ
Accusativesvayañjyotiṣam svayañjyotiṣau svayañjyotiṣaḥ
Instrumentalsvayañjyotiṣā svayañjyotirbhyām svayañjyotirbhiḥ
Dativesvayañjyotiṣe svayañjyotirbhyām svayañjyotirbhyaḥ
Ablativesvayañjyotiṣaḥ svayañjyotirbhyām svayañjyotirbhyaḥ
Genitivesvayañjyotiṣaḥ svayañjyotiṣoḥ svayañjyotiṣām
Locativesvayañjyotiṣi svayañjyotiṣoḥ svayañjyotiḥṣu

Compound svayañjyotis -

Adverb -svayañjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria