Declension table of svayañjāta

Deva

NeuterSingularDualPlural
Nominativesvayañjātam svayañjāte svayañjātāni
Vocativesvayañjāta svayañjāte svayañjātāni
Accusativesvayañjātam svayañjāte svayañjātāni
Instrumentalsvayañjātena svayañjātābhyām svayañjātaiḥ
Dativesvayañjātāya svayañjātābhyām svayañjātebhyaḥ
Ablativesvayañjātāt svayañjātābhyām svayañjātebhyaḥ
Genitivesvayañjātasya svayañjātayoḥ svayañjātānām
Locativesvayañjāte svayañjātayoḥ svayañjāteṣu

Compound svayañjāta -

Adverb -svayañjātam -svayañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria