Declension table of ?svayañjā

Deva

FeminineSingularDualPlural
Nominativesvayañjā svayañje svayañjāḥ
Vocativesvayañje svayañje svayañjāḥ
Accusativesvayañjām svayañje svayañjāḥ
Instrumentalsvayañjayā svayañjābhyām svayañjābhiḥ
Dativesvayañjāyai svayañjābhyām svayañjābhyaḥ
Ablativesvayañjāyāḥ svayañjābhyām svayañjābhyaḥ
Genitivesvayañjāyāḥ svayañjayoḥ svayañjānām
Locativesvayañjāyām svayañjayoḥ svayañjāsu

Adverb -svayañjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria