Declension table of ?svayañja

Deva

NeuterSingularDualPlural
Nominativesvayañjam svayañje svayañjāni
Vocativesvayañja svayañje svayañjāni
Accusativesvayañjam svayañje svayañjāni
Instrumentalsvayañjena svayañjābhyām svayañjaiḥ
Dativesvayañjāya svayañjābhyām svayañjebhyaḥ
Ablativesvayañjāt svayañjābhyām svayañjebhyaḥ
Genitivesvayañjasya svayañjayoḥ svayañjānām
Locativesvayañje svayañjayoḥ svayañjeṣu

Compound svayañja -

Adverb -svayañjam -svayañjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria