Declension table of ?svayañja

Deva

MasculineSingularDualPlural
Nominativesvayañjaḥ svayañjau svayañjāḥ
Vocativesvayañja svayañjau svayañjāḥ
Accusativesvayañjam svayañjau svayañjān
Instrumentalsvayañjena svayañjābhyām svayañjaiḥ svayañjebhiḥ
Dativesvayañjāya svayañjābhyām svayañjebhyaḥ
Ablativesvayañjāt svayañjābhyām svayañjebhyaḥ
Genitivesvayañjasya svayañjayoḥ svayañjānām
Locativesvayañje svayañjayoḥ svayañjeṣu

Compound svayañja -

Adverb -svayañjam -svayañjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria