Declension table of ?svayaṃhotṛ

Deva

MasculineSingularDualPlural
Nominativesvayaṃhotā svayaṃhotārau svayaṃhotāraḥ
Vocativesvayaṃhotaḥ svayaṃhotārau svayaṃhotāraḥ
Accusativesvayaṃhotāram svayaṃhotārau svayaṃhotṝn
Instrumentalsvayaṃhotrā svayaṃhotṛbhyām svayaṃhotṛbhiḥ
Dativesvayaṃhotre svayaṃhotṛbhyām svayaṃhotṛbhyaḥ
Ablativesvayaṃhotuḥ svayaṃhotṛbhyām svayaṃhotṛbhyaḥ
Genitivesvayaṃhotuḥ svayaṃhotroḥ svayaṃhotṝṇām
Locativesvayaṃhotari svayaṃhotroḥ svayaṃhotṛṣu

Compound svayaṃhotṛ -

Adverb -svayaṃhotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria