Declension table of ?svayaṃhominī

Deva

FeminineSingularDualPlural
Nominativesvayaṃhominī svayaṃhominyau svayaṃhominyaḥ
Vocativesvayaṃhomini svayaṃhominyau svayaṃhominyaḥ
Accusativesvayaṃhominīm svayaṃhominyau svayaṃhominīḥ
Instrumentalsvayaṃhominyā svayaṃhominībhyām svayaṃhominībhiḥ
Dativesvayaṃhominyai svayaṃhominībhyām svayaṃhominībhyaḥ
Ablativesvayaṃhominyāḥ svayaṃhominībhyām svayaṃhominībhyaḥ
Genitivesvayaṃhominyāḥ svayaṃhominyoḥ svayaṃhominīnām
Locativesvayaṃhominyām svayaṃhominyoḥ svayaṃhominīṣu

Compound svayaṃhomini - svayaṃhominī -

Adverb -svayaṃhomini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria