Declension table of ?svayaṅgurutva

Deva

NeuterSingularDualPlural
Nominativesvayaṅgurutvam svayaṅgurutve svayaṅgurutvāni
Vocativesvayaṅgurutva svayaṅgurutve svayaṅgurutvāni
Accusativesvayaṅgurutvam svayaṅgurutve svayaṅgurutvāni
Instrumentalsvayaṅgurutvena svayaṅgurutvābhyām svayaṅgurutvaiḥ
Dativesvayaṅgurutvāya svayaṅgurutvābhyām svayaṅgurutvebhyaḥ
Ablativesvayaṅgurutvāt svayaṅgurutvābhyām svayaṅgurutvebhyaḥ
Genitivesvayaṅgurutvasya svayaṅgurutvayoḥ svayaṅgurutvānām
Locativesvayaṅgurutve svayaṅgurutvayoḥ svayaṅgurutveṣu

Compound svayaṅgurutva -

Adverb -svayaṅgurutvam -svayaṅgurutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria