Declension table of ?svayaṅgrāhya

Deva

NeuterSingularDualPlural
Nominativesvayaṅgrāhyam svayaṅgrāhye svayaṅgrāhyāṇi
Vocativesvayaṅgrāhya svayaṅgrāhye svayaṅgrāhyāṇi
Accusativesvayaṅgrāhyam svayaṅgrāhye svayaṅgrāhyāṇi
Instrumentalsvayaṅgrāhyeṇa svayaṅgrāhyābhyām svayaṅgrāhyaiḥ
Dativesvayaṅgrāhyāya svayaṅgrāhyābhyām svayaṅgrāhyebhyaḥ
Ablativesvayaṅgrāhyāt svayaṅgrāhyābhyām svayaṅgrāhyebhyaḥ
Genitivesvayaṅgrāhyasya svayaṅgrāhyayoḥ svayaṅgrāhyāṇām
Locativesvayaṅgrāhye svayaṅgrāhyayoḥ svayaṅgrāhyeṣu

Compound svayaṅgrāhya -

Adverb -svayaṅgrāhyam -svayaṅgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria