Declension table of ?svayaṅgrāhya

Deva

MasculineSingularDualPlural
Nominativesvayaṅgrāhyaḥ svayaṅgrāhyau svayaṅgrāhyāḥ
Vocativesvayaṅgrāhya svayaṅgrāhyau svayaṅgrāhyāḥ
Accusativesvayaṅgrāhyam svayaṅgrāhyau svayaṅgrāhyān
Instrumentalsvayaṅgrāhyeṇa svayaṅgrāhyābhyām svayaṅgrāhyaiḥ svayaṅgrāhyebhiḥ
Dativesvayaṅgrāhyāya svayaṅgrāhyābhyām svayaṅgrāhyebhyaḥ
Ablativesvayaṅgrāhyāt svayaṅgrāhyābhyām svayaṅgrāhyebhyaḥ
Genitivesvayaṅgrāhyasya svayaṅgrāhyayoḥ svayaṅgrāhyāṇām
Locativesvayaṅgrāhye svayaṅgrāhyayoḥ svayaṅgrāhyeṣu

Compound svayaṅgrāhya -

Adverb -svayaṅgrāhyam -svayaṅgrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria