Declension table of ?svayaṅgrāhaniṣaktabāhu_ā

Deva

FeminineSingularDualPlural
Nominativesvayaṅgrāhaniṣaktabāhu_ā svayaṅgrāhaniṣaktabāhu_e svayaṅgrāhaniṣaktabāhu_āḥ
Vocativesvayaṅgrāhaniṣaktabāhu_e svayaṅgrāhaniṣaktabāhu_e svayaṅgrāhaniṣaktabāhu_āḥ
Accusativesvayaṅgrāhaniṣaktabāhu_ām svayaṅgrāhaniṣaktabāhu_e svayaṅgrāhaniṣaktabāhu_āḥ
Instrumentalsvayaṅgrāhaniṣaktabāhu_ayā svayaṅgrāhaniṣaktabāhu_ābhyām svayaṅgrāhaniṣaktabāhu_ābhiḥ
Dativesvayaṅgrāhaniṣaktabāhu_āyai svayaṅgrāhaniṣaktabāhu_ābhyām svayaṅgrāhaniṣaktabāhu_ābhyaḥ
Ablativesvayaṅgrāhaniṣaktabāhu_āyāḥ svayaṅgrāhaniṣaktabāhu_ābhyām svayaṅgrāhaniṣaktabāhu_ābhyaḥ
Genitivesvayaṅgrāhaniṣaktabāhu_āyāḥ svayaṅgrāhaniṣaktabāhu_ayoḥ svayaṅgrāhaniṣaktabāhu_ānām
Locativesvayaṅgrāhaniṣaktabāhu_āyām svayaṅgrāhaniṣaktabāhu_ayoḥ svayaṅgrāhaniṣaktabāhu_āsu

Adverb -svayaṅgrāhaniṣaktabāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria