Declension table of ?svayaṅgrāhaniṣaktabāhu

Deva

NeuterSingularDualPlural
Nominativesvayaṅgrāhaniṣaktabāhu svayaṅgrāhaniṣaktabāhunī svayaṅgrāhaniṣaktabāhūni
Vocativesvayaṅgrāhaniṣaktabāhu svayaṅgrāhaniṣaktabāhunī svayaṅgrāhaniṣaktabāhūni
Accusativesvayaṅgrāhaniṣaktabāhu svayaṅgrāhaniṣaktabāhunī svayaṅgrāhaniṣaktabāhūni
Instrumentalsvayaṅgrāhaniṣaktabāhunā svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhiḥ
Dativesvayaṅgrāhaniṣaktabāhune svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhyaḥ
Ablativesvayaṅgrāhaniṣaktabāhunaḥ svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhyaḥ
Genitivesvayaṅgrāhaniṣaktabāhunaḥ svayaṅgrāhaniṣaktabāhunoḥ svayaṅgrāhaniṣaktabāhūnām
Locativesvayaṅgrāhaniṣaktabāhuni svayaṅgrāhaniṣaktabāhunoḥ svayaṅgrāhaniṣaktabāhuṣu

Compound svayaṅgrāhaniṣaktabāhu -

Adverb -svayaṅgrāhaniṣaktabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria