Declension table of ?svayaṅgrāhaniṣaktabāhu

Deva

MasculineSingularDualPlural
Nominativesvayaṅgrāhaniṣaktabāhuḥ svayaṅgrāhaniṣaktabāhū svayaṅgrāhaniṣaktabāhavaḥ
Vocativesvayaṅgrāhaniṣaktabāho svayaṅgrāhaniṣaktabāhū svayaṅgrāhaniṣaktabāhavaḥ
Accusativesvayaṅgrāhaniṣaktabāhum svayaṅgrāhaniṣaktabāhū svayaṅgrāhaniṣaktabāhūn
Instrumentalsvayaṅgrāhaniṣaktabāhunā svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhiḥ
Dativesvayaṅgrāhaniṣaktabāhave svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhyaḥ
Ablativesvayaṅgrāhaniṣaktabāhoḥ svayaṅgrāhaniṣaktabāhubhyām svayaṅgrāhaniṣaktabāhubhyaḥ
Genitivesvayaṅgrāhaniṣaktabāhoḥ svayaṅgrāhaniṣaktabāhvoḥ svayaṅgrāhaniṣaktabāhūnām
Locativesvayaṅgrāhaniṣaktabāhau svayaṅgrāhaniṣaktabāhvoḥ svayaṅgrāhaniṣaktabāhuṣu

Compound svayaṅgrāhaniṣaktabāhu -

Adverb -svayaṅgrāhaniṣaktabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria