Declension table of ?svayandina

Deva

NeuterSingularDualPlural
Nominativesvayandinam svayandine svayandināni
Vocativesvayandina svayandine svayandināni
Accusativesvayandinam svayandine svayandināni
Instrumentalsvayandinena svayandinābhyām svayandinaiḥ
Dativesvayandināya svayandinābhyām svayandinebhyaḥ
Ablativesvayandināt svayandinābhyām svayandinebhyaḥ
Genitivesvayandinasya svayandinayoḥ svayandinānām
Locativesvayandine svayandinayoḥ svayandineṣu

Compound svayandina -

Adverb -svayandinam -svayandināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria