Declension table of ?svayandattā

Deva

FeminineSingularDualPlural
Nominativesvayandattā svayandatte svayandattāḥ
Vocativesvayandatte svayandatte svayandattāḥ
Accusativesvayandattām svayandatte svayandattāḥ
Instrumentalsvayandattayā svayandattābhyām svayandattābhiḥ
Dativesvayandattāyai svayandattābhyām svayandattābhyaḥ
Ablativesvayandattāyāḥ svayandattābhyām svayandattābhyaḥ
Genitivesvayandattāyāḥ svayandattayoḥ svayandattānām
Locativesvayandattāyām svayandattayoḥ svayandattāsu

Adverb -svayandattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria