Declension table of svayandatta

Deva

NeuterSingularDualPlural
Nominativesvayandattam svayandatte svayandattāni
Vocativesvayandatta svayandatte svayandattāni
Accusativesvayandattam svayandatte svayandattāni
Instrumentalsvayandattena svayandattābhyām svayandattaiḥ
Dativesvayandattāya svayandattābhyām svayandattebhyaḥ
Ablativesvayandattāt svayandattābhyām svayandattebhyaḥ
Genitivesvayandattasya svayandattayoḥ svayandattānām
Locativesvayandatte svayandattayoḥ svayandatteṣu

Compound svayandatta -

Adverb -svayandattam -svayandattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria