Declension table of svayandatta

Deva

MasculineSingularDualPlural
Nominativesvayandattaḥ svayandattau svayandattāḥ
Vocativesvayandatta svayandattau svayandattāḥ
Accusativesvayandattam svayandattau svayandattān
Instrumentalsvayandattena svayandattābhyām svayandattaiḥ svayandattebhiḥ
Dativesvayandattāya svayandattābhyām svayandattebhyaḥ
Ablativesvayandattāt svayandattābhyām svayandattebhyaḥ
Genitivesvayandattasya svayandattayoḥ svayandattānām
Locativesvayandatte svayandattayoḥ svayandatteṣu

Compound svayandatta -

Adverb -svayandattam -svayandattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria