Declension table of ?svayandāna

Deva

NeuterSingularDualPlural
Nominativesvayandānam svayandāne svayandānāni
Vocativesvayandāna svayandāne svayandānāni
Accusativesvayandānam svayandāne svayandānāni
Instrumentalsvayandānena svayandānābhyām svayandānaiḥ
Dativesvayandānāya svayandānābhyām svayandānebhyaḥ
Ablativesvayandānāt svayandānābhyām svayandānebhyaḥ
Genitivesvayandānasya svayandānayoḥ svayandānānām
Locativesvayandāne svayandānayoḥ svayandāneṣu

Compound svayandāna -

Adverb -svayandānam -svayandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria