Declension table of ?svayandṛśā

Deva

FeminineSingularDualPlural
Nominativesvayandṛśā svayandṛśe svayandṛśāḥ
Vocativesvayandṛśe svayandṛśe svayandṛśāḥ
Accusativesvayandṛśām svayandṛśe svayandṛśāḥ
Instrumentalsvayandṛśayā svayandṛśābhyām svayandṛśābhiḥ
Dativesvayandṛśāyai svayandṛśābhyām svayandṛśābhyaḥ
Ablativesvayandṛśāyāḥ svayandṛśābhyām svayandṛśābhyaḥ
Genitivesvayandṛśāyāḥ svayandṛśayoḥ svayandṛśānām
Locativesvayandṛśāyām svayandṛśayoḥ svayandṛśāsu

Adverb -svayandṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria