Declension table of ?svayandṛś

Deva

NeuterSingularDualPlural
Nominativesvayandṛk svayandṛśī svayandṛṃśi
Vocativesvayandṛk svayandṛśī svayandṛṃśi
Accusativesvayandṛk svayandṛśī svayandṛṃśi
Instrumentalsvayandṛśā svayandṛgbhyām svayandṛgbhiḥ
Dativesvayandṛśe svayandṛgbhyām svayandṛgbhyaḥ
Ablativesvayandṛśaḥ svayandṛgbhyām svayandṛgbhyaḥ
Genitivesvayandṛśaḥ svayandṛśoḥ svayandṛśām
Locativesvayandṛśi svayandṛśoḥ svayandṛkṣu

Compound svayandṛk -

Adverb -svayandṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria