Declension table of ?svayañciti

Deva

FeminineSingularDualPlural
Nominativesvayañcitiḥ svayañcitī svayañcitayaḥ
Vocativesvayañcite svayañcitī svayañcitayaḥ
Accusativesvayañcitim svayañcitī svayañcitīḥ
Instrumentalsvayañcityā svayañcitibhyām svayañcitibhiḥ
Dativesvayañcityai svayañcitaye svayañcitibhyām svayañcitibhyaḥ
Ablativesvayañcityāḥ svayañciteḥ svayañcitibhyām svayañcitibhyaḥ
Genitivesvayañcityāḥ svayañciteḥ svayañcityoḥ svayañcitīnām
Locativesvayañcityām svayañcitau svayañcityoḥ svayañcitiṣu

Compound svayañciti -

Adverb -svayañciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria